Declension table of ?baṇtavat

Deva

NeuterSingularDualPlural
Nominativebaṇtavat baṇtavantī baṇtavatī baṇtavanti
Vocativebaṇtavat baṇtavantī baṇtavatī baṇtavanti
Accusativebaṇtavat baṇtavantī baṇtavatī baṇtavanti
Instrumentalbaṇtavatā baṇtavadbhyām baṇtavadbhiḥ
Dativebaṇtavate baṇtavadbhyām baṇtavadbhyaḥ
Ablativebaṇtavataḥ baṇtavadbhyām baṇtavadbhyaḥ
Genitivebaṇtavataḥ baṇtavatoḥ baṇtavatām
Locativebaṇtavati baṇtavatoḥ baṇtavatsu

Adverb -baṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria