Declension table of ?beṇuṣī

Deva

FeminineSingularDualPlural
Nominativebeṇuṣī beṇuṣyau beṇuṣyaḥ
Vocativebeṇuṣi beṇuṣyau beṇuṣyaḥ
Accusativebeṇuṣīm beṇuṣyau beṇuṣīḥ
Instrumentalbeṇuṣyā beṇuṣībhyām beṇuṣībhiḥ
Dativebeṇuṣyai beṇuṣībhyām beṇuṣībhyaḥ
Ablativebeṇuṣyāḥ beṇuṣībhyām beṇuṣībhyaḥ
Genitivebeṇuṣyāḥ beṇuṣyoḥ beṇuṣīṇām
Locativebeṇuṣyām beṇuṣyoḥ beṇuṣīṣu

Compound beṇuṣi - beṇuṣī -

Adverb -beṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria