Declension table of ?baṇantī

Deva

FeminineSingularDualPlural
Nominativebaṇantī baṇantyau baṇantyaḥ
Vocativebaṇanti baṇantyau baṇantyaḥ
Accusativebaṇantīm baṇantyau baṇantīḥ
Instrumentalbaṇantyā baṇantībhyām baṇantībhiḥ
Dativebaṇantyai baṇantībhyām baṇantībhyaḥ
Ablativebaṇantyāḥ baṇantībhyām baṇantībhyaḥ
Genitivebaṇantyāḥ baṇantyoḥ baṇantīnām
Locativebaṇantyām baṇantyoḥ baṇantīṣu

Compound baṇanti - baṇantī -

Adverb -baṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria