Declension table of ?baṇiṣyat

Deva

NeuterSingularDualPlural
Nominativebaṇiṣyat baṇiṣyantī baṇiṣyatī baṇiṣyanti
Vocativebaṇiṣyat baṇiṣyantī baṇiṣyatī baṇiṣyanti
Accusativebaṇiṣyat baṇiṣyantī baṇiṣyatī baṇiṣyanti
Instrumentalbaṇiṣyatā baṇiṣyadbhyām baṇiṣyadbhiḥ
Dativebaṇiṣyate baṇiṣyadbhyām baṇiṣyadbhyaḥ
Ablativebaṇiṣyataḥ baṇiṣyadbhyām baṇiṣyadbhyaḥ
Genitivebaṇiṣyataḥ baṇiṣyatoḥ baṇiṣyatām
Locativebaṇiṣyati baṇiṣyatoḥ baṇiṣyatsu

Adverb -baṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria