Declension table of ?baṇanīya

Deva

MasculineSingularDualPlural
Nominativebaṇanīyaḥ baṇanīyau baṇanīyāḥ
Vocativebaṇanīya baṇanīyau baṇanīyāḥ
Accusativebaṇanīyam baṇanīyau baṇanīyān
Instrumentalbaṇanīyena baṇanīyābhyām baṇanīyaiḥ baṇanīyebhiḥ
Dativebaṇanīyāya baṇanīyābhyām baṇanīyebhyaḥ
Ablativebaṇanīyāt baṇanīyābhyām baṇanīyebhyaḥ
Genitivebaṇanīyasya baṇanīyayoḥ baṇanīyānām
Locativebaṇanīye baṇanīyayoḥ baṇanīyeṣu

Compound baṇanīya -

Adverb -baṇanīyam -baṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria