Conjugation tables of saṅkaṭa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsaṅkaṭāye saṅkaṭāyāvahe saṅkaṭāyāmahe
Secondsaṅkaṭāyase saṅkaṭāyethe saṅkaṭāyadhve
Thirdsaṅkaṭāyate saṅkaṭāyete saṅkaṭāyante


Imperfect

MiddleSingularDualPlural
Firstasaṅkaṭāye asaṅkaṭāyāvahi asaṅkaṭāyāmahi
Secondasaṅkaṭāyathāḥ asaṅkaṭāyethām asaṅkaṭāyadhvam
Thirdasaṅkaṭāyata asaṅkaṭāyetām asaṅkaṭāyanta


Optative

MiddleSingularDualPlural
Firstsaṅkaṭāyeya saṅkaṭāyevahi saṅkaṭāyemahi
Secondsaṅkaṭāyethāḥ saṅkaṭāyeyāthām saṅkaṭāyedhvam
Thirdsaṅkaṭāyeta saṅkaṭāyeyātām saṅkaṭāyeran


Imperative

MiddleSingularDualPlural
Firstsaṅkaṭāyai saṅkaṭāyāvahai saṅkaṭāyāmahai
Secondsaṅkaṭāyasva saṅkaṭāyethām saṅkaṭāyadhvam
Thirdsaṅkaṭāyatām saṅkaṭāyetām saṅkaṭāyantām


Future

ActiveSingularDualPlural
Firstsaṅkaṭāyiṣyāmi saṅkaṭāyiṣyāvaḥ saṅkaṭāyiṣyāmaḥ
Secondsaṅkaṭāyiṣyasi saṅkaṭāyiṣyathaḥ saṅkaṭāyiṣyatha
Thirdsaṅkaṭāyiṣyati saṅkaṭāyiṣyataḥ saṅkaṭāyiṣyanti


MiddleSingularDualPlural
Firstsaṅkaṭāyiṣye saṅkaṭāyiṣyāvahe saṅkaṭāyiṣyāmahe
Secondsaṅkaṭāyiṣyase saṅkaṭāyiṣyethe saṅkaṭāyiṣyadhve
Thirdsaṅkaṭāyiṣyate saṅkaṭāyiṣyete saṅkaṭāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṅkaṭāyitāsmi saṅkaṭāyitāsvaḥ saṅkaṭāyitāsmaḥ
Secondsaṅkaṭāyitāsi saṅkaṭāyitāsthaḥ saṅkaṭāyitāstha
Thirdsaṅkaṭāyitā saṅkaṭāyitārau saṅkaṭāyitāraḥ

Participles

Past Passive Participle
saṅkaṭita m. n. saṅkaṭitā f.

Past Active Participle
saṅkaṭitavat m. n. saṅkaṭitavatī f.

Present Middle Participle
saṅkaṭāyamāna m. n. saṅkaṭāyamānā f.

Future Active Participle
saṅkaṭāyiṣyat m. n. saṅkaṭāyiṣyantī f.

Future Middle Participle
saṅkaṭāyiṣyamāṇa m. n. saṅkaṭāyiṣyamāṇā f.

Future Passive Participle
saṅkaṭāyitavya m. n. saṅkaṭāyitavyā f.

Indeclinable forms

Infinitive
saṅkaṭāyitum

Absolutive
saṅkaṭāyitvā

Periphrastic Perfect
saṅkaṭāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria