तिङन्तावली सङ्कट

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमसङ्कटायते सङ्कटायेते सङ्कटायन्ते
मध्यमसङ्कटायसे सङ्कटायेथे सङ्कटायध्वे
उत्तमसङ्कटाये सङ्कटायावहे सङ्कटायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसङ्कटायत असङ्कटायेताम् असङ्कटायन्त
मध्यमअसङ्कटायथाः असङ्कटायेथाम् असङ्कटायध्वम्
उत्तमअसङ्कटाये असङ्कटायावहि असङ्कटायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसङ्कटायेत सङ्कटायेयाताम् सङ्कटायेरन्
मध्यमसङ्कटायेथाः सङ्कटायेयाथाम् सङ्कटायेध्वम्
उत्तमसङ्कटायेय सङ्कटायेवहि सङ्कटायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसङ्कटायताम् सङ्कटायेताम् सङ्कटायन्ताम्
मध्यमसङ्कटायस्व सङ्कटायेथाम् सङ्कटायध्वम्
उत्तमसङ्कटायै सङ्कटायावहै सङ्कटायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसङ्कटायिष्यति सङ्कटायिष्यतः सङ्कटायिष्यन्ति
मध्यमसङ्कटायिष्यसि सङ्कटायिष्यथः सङ्कटायिष्यथ
उत्तमसङ्कटायिष्यामि सङ्कटायिष्यावः सङ्कटायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसङ्कटायिष्यते सङ्कटायिष्येते सङ्कटायिष्यन्ते
मध्यमसङ्कटायिष्यसे सङ्कटायिष्येथे सङ्कटायिष्यध्वे
उत्तमसङ्कटायिष्ये सङ्कटायिष्यावहे सङ्कटायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसङ्कटायिता सङ्कटायितारौ सङ्कटायितारः
मध्यमसङ्कटायितासि सङ्कटायितास्थः सङ्कटायितास्थ
उत्तमसङ्कटायितास्मि सङ्कटायितास्वः सङ्कटायितास्मः

कृदन्त

क्त
सङ्कटित m. n. सङ्कटिता f.

क्तवतु
सङ्कटितवत् m. n. सङ्कटितवती f.

शानच्
सङ्कटायमान m. n. सङ्कटायमाना f.

लुडादेश पर
सङ्कटायिष्यत् m. n. सङ्कटायिष्यन्ती f.

लुडादेश आत्म
सङ्कटायिष्यमाण m. n. सङ्कटायिष्यमाणा f.

तव्य
सङ्कटायितव्य m. n. सङ्कटायितव्या f.

अव्यय

तुमुन्
सङ्कटायितुम्

क्त्वा
सङ्कटायित्वा

लिट्
सङ्कटायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria