Declension table of ?saṅkaṭāyiṣyat

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭāyiṣyat saṅkaṭāyiṣyantī saṅkaṭāyiṣyatī saṅkaṭāyiṣyanti
Vocativesaṅkaṭāyiṣyat saṅkaṭāyiṣyantī saṅkaṭāyiṣyatī saṅkaṭāyiṣyanti
Accusativesaṅkaṭāyiṣyat saṅkaṭāyiṣyantī saṅkaṭāyiṣyatī saṅkaṭāyiṣyanti
Instrumentalsaṅkaṭāyiṣyatā saṅkaṭāyiṣyadbhyām saṅkaṭāyiṣyadbhiḥ
Dativesaṅkaṭāyiṣyate saṅkaṭāyiṣyadbhyām saṅkaṭāyiṣyadbhyaḥ
Ablativesaṅkaṭāyiṣyataḥ saṅkaṭāyiṣyadbhyām saṅkaṭāyiṣyadbhyaḥ
Genitivesaṅkaṭāyiṣyataḥ saṅkaṭāyiṣyatoḥ saṅkaṭāyiṣyatām
Locativesaṅkaṭāyiṣyati saṅkaṭāyiṣyatoḥ saṅkaṭāyiṣyatsu

Adverb -saṅkaṭāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria