Declension table of ?saṅkaṭāyitavya

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭāyitavyaḥ saṅkaṭāyitavyau saṅkaṭāyitavyāḥ
Vocativesaṅkaṭāyitavya saṅkaṭāyitavyau saṅkaṭāyitavyāḥ
Accusativesaṅkaṭāyitavyam saṅkaṭāyitavyau saṅkaṭāyitavyān
Instrumentalsaṅkaṭāyitavyena saṅkaṭāyitavyābhyām saṅkaṭāyitavyaiḥ saṅkaṭāyitavyebhiḥ
Dativesaṅkaṭāyitavyāya saṅkaṭāyitavyābhyām saṅkaṭāyitavyebhyaḥ
Ablativesaṅkaṭāyitavyāt saṅkaṭāyitavyābhyām saṅkaṭāyitavyebhyaḥ
Genitivesaṅkaṭāyitavyasya saṅkaṭāyitavyayoḥ saṅkaṭāyitavyānām
Locativesaṅkaṭāyitavye saṅkaṭāyitavyayoḥ saṅkaṭāyitavyeṣu

Compound saṅkaṭāyitavya -

Adverb -saṅkaṭāyitavyam -saṅkaṭāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria