Declension table of ?saṅkaṭitavatī

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭitavatī saṅkaṭitavatyau saṅkaṭitavatyaḥ
Vocativesaṅkaṭitavati saṅkaṭitavatyau saṅkaṭitavatyaḥ
Accusativesaṅkaṭitavatīm saṅkaṭitavatyau saṅkaṭitavatīḥ
Instrumentalsaṅkaṭitavatyā saṅkaṭitavatībhyām saṅkaṭitavatībhiḥ
Dativesaṅkaṭitavatyai saṅkaṭitavatībhyām saṅkaṭitavatībhyaḥ
Ablativesaṅkaṭitavatyāḥ saṅkaṭitavatībhyām saṅkaṭitavatībhyaḥ
Genitivesaṅkaṭitavatyāḥ saṅkaṭitavatyoḥ saṅkaṭitavatīnām
Locativesaṅkaṭitavatyām saṅkaṭitavatyoḥ saṅkaṭitavatīṣu

Compound saṅkaṭitavati - saṅkaṭitavatī -

Adverb -saṅkaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria