Declension table of ?saṅkaṭāyamānā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭāyamānā saṅkaṭāyamāne saṅkaṭāyamānāḥ
Vocativesaṅkaṭāyamāne saṅkaṭāyamāne saṅkaṭāyamānāḥ
Accusativesaṅkaṭāyamānām saṅkaṭāyamāne saṅkaṭāyamānāḥ
Instrumentalsaṅkaṭāyamānayā saṅkaṭāyamānābhyām saṅkaṭāyamānābhiḥ
Dativesaṅkaṭāyamānāyai saṅkaṭāyamānābhyām saṅkaṭāyamānābhyaḥ
Ablativesaṅkaṭāyamānāyāḥ saṅkaṭāyamānābhyām saṅkaṭāyamānābhyaḥ
Genitivesaṅkaṭāyamānāyāḥ saṅkaṭāyamānayoḥ saṅkaṭāyamānānām
Locativesaṅkaṭāyamānāyām saṅkaṭāyamānayoḥ saṅkaṭāyamānāsu

Adverb -saṅkaṭāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria