Declension table of ?saṅkaṭitavat

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭitavān saṅkaṭitavantau saṅkaṭitavantaḥ
Vocativesaṅkaṭitavan saṅkaṭitavantau saṅkaṭitavantaḥ
Accusativesaṅkaṭitavantam saṅkaṭitavantau saṅkaṭitavataḥ
Instrumentalsaṅkaṭitavatā saṅkaṭitavadbhyām saṅkaṭitavadbhiḥ
Dativesaṅkaṭitavate saṅkaṭitavadbhyām saṅkaṭitavadbhyaḥ
Ablativesaṅkaṭitavataḥ saṅkaṭitavadbhyām saṅkaṭitavadbhyaḥ
Genitivesaṅkaṭitavataḥ saṅkaṭitavatoḥ saṅkaṭitavatām
Locativesaṅkaṭitavati saṅkaṭitavatoḥ saṅkaṭitavatsu

Compound saṅkaṭitavat -

Adverb -saṅkaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria