Declension table of ?saṅkaṭāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭāyiṣyamāṇam saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāni
Vocativesaṅkaṭāyiṣyamāṇa saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāni
Accusativesaṅkaṭāyiṣyamāṇam saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāni
Instrumentalsaṅkaṭāyiṣyamāṇena saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇaiḥ
Dativesaṅkaṭāyiṣyamāṇāya saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇebhyaḥ
Ablativesaṅkaṭāyiṣyamāṇāt saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇebhyaḥ
Genitivesaṅkaṭāyiṣyamāṇasya saṅkaṭāyiṣyamāṇayoḥ saṅkaṭāyiṣyamāṇānām
Locativesaṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇayoḥ saṅkaṭāyiṣyamāṇeṣu

Compound saṅkaṭāyiṣyamāṇa -

Adverb -saṅkaṭāyiṣyamāṇam -saṅkaṭāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria