Conjugation tables of vyuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyuṣyāmi vyuṣyāvaḥ vyuṣyāmaḥ
Secondvyuṣyasi vyuṣyathaḥ vyuṣyatha
Thirdvyuṣyati vyuṣyataḥ vyuṣyanti


MiddleSingularDualPlural
Firstvyuṣye vyuṣyāvahe vyuṣyāmahe
Secondvyuṣyase vyuṣyethe vyuṣyadhve
Thirdvyuṣyate vyuṣyete vyuṣyante


PassiveSingularDualPlural
Firstvyuṣye vyuṣyāvahe vyuṣyāmahe
Secondvyuṣyase vyuṣyethe vyuṣyadhve
Thirdvyuṣyate vyuṣyete vyuṣyante


Imperfect

ActiveSingularDualPlural
Firstavyuṣyam avyuṣyāva avyuṣyāma
Secondavyuṣyaḥ avyuṣyatam avyuṣyata
Thirdavyuṣyat avyuṣyatām avyuṣyan


MiddleSingularDualPlural
Firstavyuṣye avyuṣyāvahi avyuṣyāmahi
Secondavyuṣyathāḥ avyuṣyethām avyuṣyadhvam
Thirdavyuṣyata avyuṣyetām avyuṣyanta


PassiveSingularDualPlural
Firstavyuṣye avyuṣyāvahi avyuṣyāmahi
Secondavyuṣyathāḥ avyuṣyethām avyuṣyadhvam
Thirdavyuṣyata avyuṣyetām avyuṣyanta


Optative

ActiveSingularDualPlural
Firstvyuṣyeyam vyuṣyeva vyuṣyema
Secondvyuṣyeḥ vyuṣyetam vyuṣyeta
Thirdvyuṣyet vyuṣyetām vyuṣyeyuḥ


MiddleSingularDualPlural
Firstvyuṣyeya vyuṣyevahi vyuṣyemahi
Secondvyuṣyethāḥ vyuṣyeyāthām vyuṣyedhvam
Thirdvyuṣyeta vyuṣyeyātām vyuṣyeran


PassiveSingularDualPlural
Firstvyuṣyeya vyuṣyevahi vyuṣyemahi
Secondvyuṣyethāḥ vyuṣyeyāthām vyuṣyedhvam
Thirdvyuṣyeta vyuṣyeyātām vyuṣyeran


Imperative

ActiveSingularDualPlural
Firstvyuṣyāṇi vyuṣyāva vyuṣyāma
Secondvyuṣya vyuṣyatam vyuṣyata
Thirdvyuṣyatu vyuṣyatām vyuṣyantu


MiddleSingularDualPlural
Firstvyuṣyai vyuṣyāvahai vyuṣyāmahai
Secondvyuṣyasva vyuṣyethām vyuṣyadhvam
Thirdvyuṣyatām vyuṣyetām vyuṣyantām


PassiveSingularDualPlural
Firstvyuṣyai vyuṣyāvahai vyuṣyāmahai
Secondvyuṣyasva vyuṣyethām vyuṣyadhvam
Thirdvyuṣyatām vyuṣyetām vyuṣyantām


Future

ActiveSingularDualPlural
Firstvyoṣiṣyāmi vyoṣiṣyāvaḥ vyoṣiṣyāmaḥ
Secondvyoṣiṣyasi vyoṣiṣyathaḥ vyoṣiṣyatha
Thirdvyoṣiṣyati vyoṣiṣyataḥ vyoṣiṣyanti


MiddleSingularDualPlural
Firstvyoṣiṣye vyoṣiṣyāvahe vyoṣiṣyāmahe
Secondvyoṣiṣyase vyoṣiṣyethe vyoṣiṣyadhve
Thirdvyoṣiṣyate vyoṣiṣyete vyoṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyoṣitāsmi vyoṣitāsvaḥ vyoṣitāsmaḥ
Secondvyoṣitāsi vyoṣitāsthaḥ vyoṣitāstha
Thirdvyoṣitā vyoṣitārau vyoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvuvyoṣa vuvyuṣiva vuvyuṣima
Secondvuvyoṣitha vuvyuṣathuḥ vuvyuṣa
Thirdvuvyoṣa vuvyuṣatuḥ vuvyuṣuḥ


MiddleSingularDualPlural
Firstvuvyuṣe vuvyuṣivahe vuvyuṣimahe
Secondvuvyuṣiṣe vuvyuṣāthe vuvyuṣidhve
Thirdvuvyuṣe vuvyuṣāte vuvyuṣire


Benedictive

ActiveSingularDualPlural
Firstvyuṣyāsam vyuṣyāsva vyuṣyāsma
Secondvyuṣyāḥ vyuṣyāstam vyuṣyāsta
Thirdvyuṣyāt vyuṣyāstām vyuṣyāsuḥ

Participles

Past Passive Participle
vyuṣṭa m. n. vyuṣṭā f.

Past Active Participle
vyuṣṭavat m. n. vyuṣṭavatī f.

Present Active Participle
vyuṣyat m. n. vyuṣyantī f.

Present Middle Participle
vyuṣyamāṇa m. n. vyuṣyamāṇā f.

Present Passive Participle
vyuṣyamāṇa m. n. vyuṣyamāṇā f.

Future Active Participle
vyoṣiṣyat m. n. vyoṣiṣyantī f.

Future Middle Participle
vyoṣiṣyamāṇa m. n. vyoṣiṣyamāṇā f.

Future Passive Participle
vyoṣitavya m. n. vyoṣitavyā f.

Future Passive Participle
vyoṣya m. n. vyoṣyā f.

Future Passive Participle
vyoṣaṇīya m. n. vyoṣaṇīyā f.

Perfect Active Participle
vuvyuṣvas m. n. vuvyuṣuṣī f.

Perfect Middle Participle
vuvyuṣāṇa m. n. vuvyuṣāṇā f.

Indeclinable forms

Infinitive
vyoṣitum

Absolutive
vyuṣṭvā

Absolutive
-vyuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria