Declension table of ?vyuṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyuṣyamāṇā vyuṣyamāṇe vyuṣyamāṇāḥ
Vocativevyuṣyamāṇe vyuṣyamāṇe vyuṣyamāṇāḥ
Accusativevyuṣyamāṇām vyuṣyamāṇe vyuṣyamāṇāḥ
Instrumentalvyuṣyamāṇayā vyuṣyamāṇābhyām vyuṣyamāṇābhiḥ
Dativevyuṣyamāṇāyai vyuṣyamāṇābhyām vyuṣyamāṇābhyaḥ
Ablativevyuṣyamāṇāyāḥ vyuṣyamāṇābhyām vyuṣyamāṇābhyaḥ
Genitivevyuṣyamāṇāyāḥ vyuṣyamāṇayoḥ vyuṣyamāṇānām
Locativevyuṣyamāṇāyām vyuṣyamāṇayoḥ vyuṣyamāṇāsu

Adverb -vyuṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria