Declension table of ?vyoṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyoṣiṣyamāṇam vyoṣiṣyamāṇe vyoṣiṣyamāṇāni
Vocativevyoṣiṣyamāṇa vyoṣiṣyamāṇe vyoṣiṣyamāṇāni
Accusativevyoṣiṣyamāṇam vyoṣiṣyamāṇe vyoṣiṣyamāṇāni
Instrumentalvyoṣiṣyamāṇena vyoṣiṣyamāṇābhyām vyoṣiṣyamāṇaiḥ
Dativevyoṣiṣyamāṇāya vyoṣiṣyamāṇābhyām vyoṣiṣyamāṇebhyaḥ
Ablativevyoṣiṣyamāṇāt vyoṣiṣyamāṇābhyām vyoṣiṣyamāṇebhyaḥ
Genitivevyoṣiṣyamāṇasya vyoṣiṣyamāṇayoḥ vyoṣiṣyamāṇānām
Locativevyoṣiṣyamāṇe vyoṣiṣyamāṇayoḥ vyoṣiṣyamāṇeṣu

Compound vyoṣiṣyamāṇa -

Adverb -vyoṣiṣyamāṇam -vyoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria