Declension table of ?vyoṣiṣyat

Deva

MasculineSingularDualPlural
Nominativevyoṣiṣyan vyoṣiṣyantau vyoṣiṣyantaḥ
Vocativevyoṣiṣyan vyoṣiṣyantau vyoṣiṣyantaḥ
Accusativevyoṣiṣyantam vyoṣiṣyantau vyoṣiṣyataḥ
Instrumentalvyoṣiṣyatā vyoṣiṣyadbhyām vyoṣiṣyadbhiḥ
Dativevyoṣiṣyate vyoṣiṣyadbhyām vyoṣiṣyadbhyaḥ
Ablativevyoṣiṣyataḥ vyoṣiṣyadbhyām vyoṣiṣyadbhyaḥ
Genitivevyoṣiṣyataḥ vyoṣiṣyatoḥ vyoṣiṣyatām
Locativevyoṣiṣyati vyoṣiṣyatoḥ vyoṣiṣyatsu

Compound vyoṣiṣyat -

Adverb -vyoṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria