Declension table of ?vuvyuṣvas

Deva

NeuterSingularDualPlural
Nominativevuvyuṣvat vuvyuṣuṣī vuvyuṣvāṃsi
Vocativevuvyuṣvat vuvyuṣuṣī vuvyuṣvāṃsi
Accusativevuvyuṣvat vuvyuṣuṣī vuvyuṣvāṃsi
Instrumentalvuvyuṣuṣā vuvyuṣvadbhyām vuvyuṣvadbhiḥ
Dativevuvyuṣuṣe vuvyuṣvadbhyām vuvyuṣvadbhyaḥ
Ablativevuvyuṣuṣaḥ vuvyuṣvadbhyām vuvyuṣvadbhyaḥ
Genitivevuvyuṣuṣaḥ vuvyuṣuṣoḥ vuvyuṣuṣām
Locativevuvyuṣuṣi vuvyuṣuṣoḥ vuvyuṣvatsu

Compound vuvyuṣvat -

Adverb -vuvyuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria