Declension table of ?vyuṣyat

Deva

NeuterSingularDualPlural
Nominativevyuṣyat vyuṣyantī vyuṣyatī vyuṣyanti
Vocativevyuṣyat vyuṣyantī vyuṣyatī vyuṣyanti
Accusativevyuṣyat vyuṣyantī vyuṣyatī vyuṣyanti
Instrumentalvyuṣyatā vyuṣyadbhyām vyuṣyadbhiḥ
Dativevyuṣyate vyuṣyadbhyām vyuṣyadbhyaḥ
Ablativevyuṣyataḥ vyuṣyadbhyām vyuṣyadbhyaḥ
Genitivevyuṣyataḥ vyuṣyatoḥ vyuṣyatām
Locativevyuṣyati vyuṣyatoḥ vyuṣyatsu

Adverb -vyuṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria