Declension table of ?vuvyuṣāṇā

Deva

FeminineSingularDualPlural
Nominativevuvyuṣāṇā vuvyuṣāṇe vuvyuṣāṇāḥ
Vocativevuvyuṣāṇe vuvyuṣāṇe vuvyuṣāṇāḥ
Accusativevuvyuṣāṇām vuvyuṣāṇe vuvyuṣāṇāḥ
Instrumentalvuvyuṣāṇayā vuvyuṣāṇābhyām vuvyuṣāṇābhiḥ
Dativevuvyuṣāṇāyai vuvyuṣāṇābhyām vuvyuṣāṇābhyaḥ
Ablativevuvyuṣāṇāyāḥ vuvyuṣāṇābhyām vuvyuṣāṇābhyaḥ
Genitivevuvyuṣāṇāyāḥ vuvyuṣāṇayoḥ vuvyuṣāṇānām
Locativevuvyuṣāṇāyām vuvyuṣāṇayoḥ vuvyuṣāṇāsu

Adverb -vuvyuṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria