Declension table of ?vyuṣṭavat

Deva

MasculineSingularDualPlural
Nominativevyuṣṭavān vyuṣṭavantau vyuṣṭavantaḥ
Vocativevyuṣṭavan vyuṣṭavantau vyuṣṭavantaḥ
Accusativevyuṣṭavantam vyuṣṭavantau vyuṣṭavataḥ
Instrumentalvyuṣṭavatā vyuṣṭavadbhyām vyuṣṭavadbhiḥ
Dativevyuṣṭavate vyuṣṭavadbhyām vyuṣṭavadbhyaḥ
Ablativevyuṣṭavataḥ vyuṣṭavadbhyām vyuṣṭavadbhyaḥ
Genitivevyuṣṭavataḥ vyuṣṭavatoḥ vyuṣṭavatām
Locativevyuṣṭavati vyuṣṭavatoḥ vyuṣṭavatsu

Compound vyuṣṭavat -

Adverb -vyuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria