Declension table of ?vuvyuṣvas

Deva

MasculineSingularDualPlural
Nominativevuvyuṣvān vuvyuṣvāṃsau vuvyuṣvāṃsaḥ
Vocativevuvyuṣvan vuvyuṣvāṃsau vuvyuṣvāṃsaḥ
Accusativevuvyuṣvāṃsam vuvyuṣvāṃsau vuvyuṣuṣaḥ
Instrumentalvuvyuṣuṣā vuvyuṣvadbhyām vuvyuṣvadbhiḥ
Dativevuvyuṣuṣe vuvyuṣvadbhyām vuvyuṣvadbhyaḥ
Ablativevuvyuṣuṣaḥ vuvyuṣvadbhyām vuvyuṣvadbhyaḥ
Genitivevuvyuṣuṣaḥ vuvyuṣuṣoḥ vuvyuṣuṣām
Locativevuvyuṣuṣi vuvyuṣuṣoḥ vuvyuṣvatsu

Compound vuvyuṣvat -

Adverb -vuvyuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria