Conjugation tables of vikāś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvikāśāmi vikāśāvaḥ vikāśāmaḥ
Secondvikāśasi vikāśathaḥ vikāśatha
Thirdvikāśati vikāśataḥ vikāśanti


MiddleSingularDualPlural
Firstvikāśe vikāśāvahe vikāśāmahe
Secondvikāśase vikāśethe vikāśadhve
Thirdvikāśate vikāśete vikāśante


PassiveSingularDualPlural
Firstvikāśye vikāśyāvahe vikāśyāmahe
Secondvikāśyase vikāśyethe vikāśyadhve
Thirdvikāśyate vikāśyete vikāśyante


Imperfect

ActiveSingularDualPlural
Firstavikāśam avikāśāva avikāśāma
Secondavikāśaḥ avikāśatam avikāśata
Thirdavikāśat avikāśatām avikāśan


MiddleSingularDualPlural
Firstavikāśe avikāśāvahi avikāśāmahi
Secondavikāśathāḥ avikāśethām avikāśadhvam
Thirdavikāśata avikāśetām avikāśanta


PassiveSingularDualPlural
Firstavikāśye avikāśyāvahi avikāśyāmahi
Secondavikāśyathāḥ avikāśyethām avikāśyadhvam
Thirdavikāśyata avikāśyetām avikāśyanta


Optative

ActiveSingularDualPlural
Firstvikāśeyam vikāśeva vikāśema
Secondvikāśeḥ vikāśetam vikāśeta
Thirdvikāśet vikāśetām vikāśeyuḥ


MiddleSingularDualPlural
Firstvikāśeya vikāśevahi vikāśemahi
Secondvikāśethāḥ vikāśeyāthām vikāśedhvam
Thirdvikāśeta vikāśeyātām vikāśeran


PassiveSingularDualPlural
Firstvikāśyeya vikāśyevahi vikāśyemahi
Secondvikāśyethāḥ vikāśyeyāthām vikāśyedhvam
Thirdvikāśyeta vikāśyeyātām vikāśyeran


Imperative

ActiveSingularDualPlural
Firstvikāśāni vikāśāva vikāśāma
Secondvikāśa vikāśatam vikāśata
Thirdvikāśatu vikāśatām vikāśantu


MiddleSingularDualPlural
Firstvikāśai vikāśāvahai vikāśāmahai
Secondvikāśasva vikāśethām vikāśadhvam
Thirdvikāśatām vikāśetām vikāśantām


PassiveSingularDualPlural
Firstvikāśyai vikāśyāvahai vikāśyāmahai
Secondvikāśyasva vikāśyethām vikāśyadhvam
Thirdvikāśyatām vikāśyetām vikāśyantām


Future

ActiveSingularDualPlural
Firstvikāśiṣyāmi vikāśiṣyāvaḥ vikāśiṣyāmaḥ
Secondvikāśiṣyasi vikāśiṣyathaḥ vikāśiṣyatha
Thirdvikāśiṣyati vikāśiṣyataḥ vikāśiṣyanti


MiddleSingularDualPlural
Firstvikāśiṣye vikāśiṣyāvahe vikāśiṣyāmahe
Secondvikāśiṣyase vikāśiṣyethe vikāśiṣyadhve
Thirdvikāśiṣyate vikāśiṣyete vikāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvikāśitāsmi vikāśitāsvaḥ vikāśitāsmaḥ
Secondvikāśitāsi vikāśitāsthaḥ vikāśitāstha
Thirdvikāśitā vikāśitārau vikāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivikāśa vivikāśiva vivikāśima
Secondvivikāśitha vivikāśathuḥ vivikāśa
Thirdvivikāśa vivikāśatuḥ vivikāśuḥ


MiddleSingularDualPlural
Firstvivikāśe vivikāśivahe vivikāśimahe
Secondvivikāśiṣe vivikāśāthe vivikāśidhve
Thirdvivikāśe vivikāśāte vivikāśire


Benedictive

ActiveSingularDualPlural
Firstvikāśyāsam vikāśyāsva vikāśyāsma
Secondvikāśyāḥ vikāśyāstam vikāśyāsta
Thirdvikāśyāt vikāśyāstām vikāśyāsuḥ

Participles

Past Passive Participle
vikāṣṭa m. n. vikāṣṭā f.

Past Active Participle
vikāṣṭavat m. n. vikāṣṭavatī f.

Present Active Participle
vikāśat m. n. vikāśantī f.

Present Middle Participle
vikāśamāna m. n. vikāśamānā f.

Present Passive Participle
vikāśyamāna m. n. vikāśyamānā f.

Future Active Participle
vikāśiṣyat m. n. vikāśiṣyantī f.

Future Middle Participle
vikāśiṣyamāṇa m. n. vikāśiṣyamāṇā f.

Future Passive Participle
vikāśitavya m. n. vikāśitavyā f.

Future Passive Participle
vikāśya m. n. vikāśyā f.

Future Passive Participle
vikāśanīya m. n. vikāśanīyā f.

Perfect Active Participle
vivikāśvas m. n. vivikāśuṣī f.

Perfect Middle Participle
vivikāśāna m. n. vivikāśānā f.

Indeclinable forms

Infinitive
vikāśitum

Absolutive
vikāṣṭvā

Absolutive
-vikāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria