Declension table of ?vikāśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevikāśiṣyamāṇā vikāśiṣyamāṇe vikāśiṣyamāṇāḥ
Vocativevikāśiṣyamāṇe vikāśiṣyamāṇe vikāśiṣyamāṇāḥ
Accusativevikāśiṣyamāṇām vikāśiṣyamāṇe vikāśiṣyamāṇāḥ
Instrumentalvikāśiṣyamāṇayā vikāśiṣyamāṇābhyām vikāśiṣyamāṇābhiḥ
Dativevikāśiṣyamāṇāyai vikāśiṣyamāṇābhyām vikāśiṣyamāṇābhyaḥ
Ablativevikāśiṣyamāṇāyāḥ vikāśiṣyamāṇābhyām vikāśiṣyamāṇābhyaḥ
Genitivevikāśiṣyamāṇāyāḥ vikāśiṣyamāṇayoḥ vikāśiṣyamāṇānām
Locativevikāśiṣyamāṇāyām vikāśiṣyamāṇayoḥ vikāśiṣyamāṇāsu

Adverb -vikāśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria