Declension table of ?vikāśantī

Deva

FeminineSingularDualPlural
Nominativevikāśantī vikāśantyau vikāśantyaḥ
Vocativevikāśanti vikāśantyau vikāśantyaḥ
Accusativevikāśantīm vikāśantyau vikāśantīḥ
Instrumentalvikāśantyā vikāśantībhyām vikāśantībhiḥ
Dativevikāśantyai vikāśantībhyām vikāśantībhyaḥ
Ablativevikāśantyāḥ vikāśantībhyām vikāśantībhyaḥ
Genitivevikāśantyāḥ vikāśantyoḥ vikāśantīnām
Locativevikāśantyām vikāśantyoḥ vikāśantīṣu

Compound vikāśanti - vikāśantī -

Adverb -vikāśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria