Declension table of ?vikāśiṣyantī

Deva

FeminineSingularDualPlural
Nominativevikāśiṣyantī vikāśiṣyantyau vikāśiṣyantyaḥ
Vocativevikāśiṣyanti vikāśiṣyantyau vikāśiṣyantyaḥ
Accusativevikāśiṣyantīm vikāśiṣyantyau vikāśiṣyantīḥ
Instrumentalvikāśiṣyantyā vikāśiṣyantībhyām vikāśiṣyantībhiḥ
Dativevikāśiṣyantyai vikāśiṣyantībhyām vikāśiṣyantībhyaḥ
Ablativevikāśiṣyantyāḥ vikāśiṣyantībhyām vikāśiṣyantībhyaḥ
Genitivevikāśiṣyantyāḥ vikāśiṣyantyoḥ vikāśiṣyantīnām
Locativevikāśiṣyantyām vikāśiṣyantyoḥ vikāśiṣyantīṣu

Compound vikāśiṣyanti - vikāśiṣyantī -

Adverb -vikāśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria