Declension table of ?vikāṣṭā

Deva

FeminineSingularDualPlural
Nominativevikāṣṭā vikāṣṭe vikāṣṭāḥ
Vocativevikāṣṭe vikāṣṭe vikāṣṭāḥ
Accusativevikāṣṭām vikāṣṭe vikāṣṭāḥ
Instrumentalvikāṣṭayā vikāṣṭābhyām vikāṣṭābhiḥ
Dativevikāṣṭāyai vikāṣṭābhyām vikāṣṭābhyaḥ
Ablativevikāṣṭāyāḥ vikāṣṭābhyām vikāṣṭābhyaḥ
Genitivevikāṣṭāyāḥ vikāṣṭayoḥ vikāṣṭānām
Locativevikāṣṭāyām vikāṣṭayoḥ vikāṣṭāsu

Adverb -vikāṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria