Declension table of ?vivikāśvas

Deva

MasculineSingularDualPlural
Nominativevivikāśvān vivikāśvāṃsau vivikāśvāṃsaḥ
Vocativevivikāśvan vivikāśvāṃsau vivikāśvāṃsaḥ
Accusativevivikāśvāṃsam vivikāśvāṃsau vivikāśuṣaḥ
Instrumentalvivikāśuṣā vivikāśvadbhyām vivikāśvadbhiḥ
Dativevivikāśuṣe vivikāśvadbhyām vivikāśvadbhyaḥ
Ablativevivikāśuṣaḥ vivikāśvadbhyām vivikāśvadbhyaḥ
Genitivevivikāśuṣaḥ vivikāśuṣoḥ vivikāśuṣām
Locativevivikāśuṣi vivikāśuṣoḥ vivikāśvatsu

Compound vivikāśvat -

Adverb -vivikāśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria