Declension table of ?vikāśitavyā

Deva

FeminineSingularDualPlural
Nominativevikāśitavyā vikāśitavye vikāśitavyāḥ
Vocativevikāśitavye vikāśitavye vikāśitavyāḥ
Accusativevikāśitavyām vikāśitavye vikāśitavyāḥ
Instrumentalvikāśitavyayā vikāśitavyābhyām vikāśitavyābhiḥ
Dativevikāśitavyāyai vikāśitavyābhyām vikāśitavyābhyaḥ
Ablativevikāśitavyāyāḥ vikāśitavyābhyām vikāśitavyābhyaḥ
Genitivevikāśitavyāyāḥ vikāśitavyayoḥ vikāśitavyānām
Locativevikāśitavyāyām vikāśitavyayoḥ vikāśitavyāsu

Adverb -vikāśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria