Declension table of ?vikāṣṭa

Deva

MasculineSingularDualPlural
Nominativevikāṣṭaḥ vikāṣṭau vikāṣṭāḥ
Vocativevikāṣṭa vikāṣṭau vikāṣṭāḥ
Accusativevikāṣṭam vikāṣṭau vikāṣṭān
Instrumentalvikāṣṭena vikāṣṭābhyām vikāṣṭaiḥ vikāṣṭebhiḥ
Dativevikāṣṭāya vikāṣṭābhyām vikāṣṭebhyaḥ
Ablativevikāṣṭāt vikāṣṭābhyām vikāṣṭebhyaḥ
Genitivevikāṣṭasya vikāṣṭayoḥ vikāṣṭānām
Locativevikāṣṭe vikāṣṭayoḥ vikāṣṭeṣu

Compound vikāṣṭa -

Adverb -vikāṣṭam -vikāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria