Declension table of ?vikāśat

Deva

NeuterSingularDualPlural
Nominativevikāśat vikāśantī vikāśatī vikāśanti
Vocativevikāśat vikāśantī vikāśatī vikāśanti
Accusativevikāśat vikāśantī vikāśatī vikāśanti
Instrumentalvikāśatā vikāśadbhyām vikāśadbhiḥ
Dativevikāśate vikāśadbhyām vikāśadbhyaḥ
Ablativevikāśataḥ vikāśadbhyām vikāśadbhyaḥ
Genitivevikāśataḥ vikāśatoḥ vikāśatām
Locativevikāśati vikāśatoḥ vikāśatsu

Adverb -vikāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria