Conjugation tables of ?sphaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphaṭayāmi sphaṭayāvaḥ sphaṭayāmaḥ
Secondsphaṭayasi sphaṭayathaḥ sphaṭayatha
Thirdsphaṭayati sphaṭayataḥ sphaṭayanti


MiddleSingularDualPlural
Firstsphaṭaye sphaṭayāvahe sphaṭayāmahe
Secondsphaṭayase sphaṭayethe sphaṭayadhve
Thirdsphaṭayate sphaṭayete sphaṭayante


PassiveSingularDualPlural
Firstsphaṭye sphaṭyāvahe sphaṭyāmahe
Secondsphaṭyase sphaṭyethe sphaṭyadhve
Thirdsphaṭyate sphaṭyete sphaṭyante


Imperfect

ActiveSingularDualPlural
Firstasphaṭayam asphaṭayāva asphaṭayāma
Secondasphaṭayaḥ asphaṭayatam asphaṭayata
Thirdasphaṭayat asphaṭayatām asphaṭayan


MiddleSingularDualPlural
Firstasphaṭaye asphaṭayāvahi asphaṭayāmahi
Secondasphaṭayathāḥ asphaṭayethām asphaṭayadhvam
Thirdasphaṭayata asphaṭayetām asphaṭayanta


PassiveSingularDualPlural
Firstasphaṭye asphaṭyāvahi asphaṭyāmahi
Secondasphaṭyathāḥ asphaṭyethām asphaṭyadhvam
Thirdasphaṭyata asphaṭyetām asphaṭyanta


Optative

ActiveSingularDualPlural
Firstsphaṭayeyam sphaṭayeva sphaṭayema
Secondsphaṭayeḥ sphaṭayetam sphaṭayeta
Thirdsphaṭayet sphaṭayetām sphaṭayeyuḥ


MiddleSingularDualPlural
Firstsphaṭayeya sphaṭayevahi sphaṭayemahi
Secondsphaṭayethāḥ sphaṭayeyāthām sphaṭayedhvam
Thirdsphaṭayeta sphaṭayeyātām sphaṭayeran


PassiveSingularDualPlural
Firstsphaṭyeya sphaṭyevahi sphaṭyemahi
Secondsphaṭyethāḥ sphaṭyeyāthām sphaṭyedhvam
Thirdsphaṭyeta sphaṭyeyātām sphaṭyeran


Imperative

ActiveSingularDualPlural
Firstsphaṭayāni sphaṭayāva sphaṭayāma
Secondsphaṭaya sphaṭayatam sphaṭayata
Thirdsphaṭayatu sphaṭayatām sphaṭayantu


MiddleSingularDualPlural
Firstsphaṭayai sphaṭayāvahai sphaṭayāmahai
Secondsphaṭayasva sphaṭayethām sphaṭayadhvam
Thirdsphaṭayatām sphaṭayetām sphaṭayantām


PassiveSingularDualPlural
Firstsphaṭyai sphaṭyāvahai sphaṭyāmahai
Secondsphaṭyasva sphaṭyethām sphaṭyadhvam
Thirdsphaṭyatām sphaṭyetām sphaṭyantām


Future

ActiveSingularDualPlural
Firstsphaṭayiṣyāmi sphaṭayiṣyāvaḥ sphaṭayiṣyāmaḥ
Secondsphaṭayiṣyasi sphaṭayiṣyathaḥ sphaṭayiṣyatha
Thirdsphaṭayiṣyati sphaṭayiṣyataḥ sphaṭayiṣyanti


MiddleSingularDualPlural
Firstsphaṭayiṣye sphaṭayiṣyāvahe sphaṭayiṣyāmahe
Secondsphaṭayiṣyase sphaṭayiṣyethe sphaṭayiṣyadhve
Thirdsphaṭayiṣyate sphaṭayiṣyete sphaṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphaṭayitāsmi sphaṭayitāsvaḥ sphaṭayitāsmaḥ
Secondsphaṭayitāsi sphaṭayitāsthaḥ sphaṭayitāstha
Thirdsphaṭayitā sphaṭayitārau sphaṭayitāraḥ

Participles

Past Passive Participle
sphaṭita m. n. sphaṭitā f.

Past Active Participle
sphaṭitavat m. n. sphaṭitavatī f.

Present Active Participle
sphaṭayat m. n. sphaṭayantī f.

Present Middle Participle
sphaṭayamāna m. n. sphaṭayamānā f.

Present Passive Participle
sphaṭyamāna m. n. sphaṭyamānā f.

Future Active Participle
sphaṭayiṣyat m. n. sphaṭayiṣyantī f.

Future Middle Participle
sphaṭayiṣyamāṇa m. n. sphaṭayiṣyamāṇā f.

Future Passive Participle
sphaṭayitavya m. n. sphaṭayitavyā f.

Future Passive Participle
sphaṭya m. n. sphaṭyā f.

Future Passive Participle
sphaṭanīya m. n. sphaṭanīyā f.

Indeclinable forms

Infinitive
sphaṭayitum

Absolutive
sphaṭayitvā

Absolutive
-sphaṭayya

Periphrastic Perfect
sphaṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria