Declension table of ?sphaṭitavatī

Deva

FeminineSingularDualPlural
Nominativesphaṭitavatī sphaṭitavatyau sphaṭitavatyaḥ
Vocativesphaṭitavati sphaṭitavatyau sphaṭitavatyaḥ
Accusativesphaṭitavatīm sphaṭitavatyau sphaṭitavatīḥ
Instrumentalsphaṭitavatyā sphaṭitavatībhyām sphaṭitavatībhiḥ
Dativesphaṭitavatyai sphaṭitavatībhyām sphaṭitavatībhyaḥ
Ablativesphaṭitavatyāḥ sphaṭitavatībhyām sphaṭitavatībhyaḥ
Genitivesphaṭitavatyāḥ sphaṭitavatyoḥ sphaṭitavatīnām
Locativesphaṭitavatyām sphaṭitavatyoḥ sphaṭitavatīṣu

Compound sphaṭitavati - sphaṭitavatī -

Adverb -sphaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria