Declension table of ?sphaṭitavat

Deva

NeuterSingularDualPlural
Nominativesphaṭitavat sphaṭitavantī sphaṭitavatī sphaṭitavanti
Vocativesphaṭitavat sphaṭitavantī sphaṭitavatī sphaṭitavanti
Accusativesphaṭitavat sphaṭitavantī sphaṭitavatī sphaṭitavanti
Instrumentalsphaṭitavatā sphaṭitavadbhyām sphaṭitavadbhiḥ
Dativesphaṭitavate sphaṭitavadbhyām sphaṭitavadbhyaḥ
Ablativesphaṭitavataḥ sphaṭitavadbhyām sphaṭitavadbhyaḥ
Genitivesphaṭitavataḥ sphaṭitavatoḥ sphaṭitavatām
Locativesphaṭitavati sphaṭitavatoḥ sphaṭitavatsu

Adverb -sphaṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria