Declension table of ?sphaṭitavat

Deva

MasculineSingularDualPlural
Nominativesphaṭitavān sphaṭitavantau sphaṭitavantaḥ
Vocativesphaṭitavan sphaṭitavantau sphaṭitavantaḥ
Accusativesphaṭitavantam sphaṭitavantau sphaṭitavataḥ
Instrumentalsphaṭitavatā sphaṭitavadbhyām sphaṭitavadbhiḥ
Dativesphaṭitavate sphaṭitavadbhyām sphaṭitavadbhyaḥ
Ablativesphaṭitavataḥ sphaṭitavadbhyām sphaṭitavadbhyaḥ
Genitivesphaṭitavataḥ sphaṭitavatoḥ sphaṭitavatām
Locativesphaṭitavati sphaṭitavatoḥ sphaṭitavatsu

Compound sphaṭitavat -

Adverb -sphaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria