तिङन्तावली ?स्फट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फटयति स्फटयतः स्फटयन्ति
मध्यमस्फटयसि स्फटयथः स्फटयथ
उत्तमस्फटयामि स्फटयावः स्फटयामः


आत्मनेपदेएकद्विबहु
प्रथमस्फटयते स्फटयेते स्फटयन्ते
मध्यमस्फटयसे स्फटयेथे स्फटयध्वे
उत्तमस्फटये स्फटयावहे स्फटयामहे


कर्मणिएकद्विबहु
प्रथमस्फट्यते स्फट्येते स्फट्यन्ते
मध्यमस्फट्यसे स्फट्येथे स्फट्यध्वे
उत्तमस्फट्ये स्फट्यावहे स्फट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फटयत् अस्फटयताम् अस्फटयन्
मध्यमअस्फटयः अस्फटयतम् अस्फटयत
उत्तमअस्फटयम् अस्फटयाव अस्फटयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फटयत अस्फटयेताम् अस्फटयन्त
मध्यमअस्फटयथाः अस्फटयेथाम् अस्फटयध्वम्
उत्तमअस्फटये अस्फटयावहि अस्फटयामहि


कर्मणिएकद्विबहु
प्रथमअस्फट्यत अस्फट्येताम् अस्फट्यन्त
मध्यमअस्फट्यथाः अस्फट्येथाम् अस्फट्यध्वम्
उत्तमअस्फट्ये अस्फट्यावहि अस्फट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फटयेत् स्फटयेताम् स्फटयेयुः
मध्यमस्फटयेः स्फटयेतम् स्फटयेत
उत्तमस्फटयेयम् स्फटयेव स्फटयेम


आत्मनेपदेएकद्विबहु
प्रथमस्फटयेत स्फटयेयाताम् स्फटयेरन्
मध्यमस्फटयेथाः स्फटयेयाथाम् स्फटयेध्वम्
उत्तमस्फटयेय स्फटयेवहि स्फटयेमहि


कर्मणिएकद्विबहु
प्रथमस्फट्येत स्फट्येयाताम् स्फट्येरन्
मध्यमस्फट्येथाः स्फट्येयाथाम् स्फट्येध्वम्
उत्तमस्फट्येय स्फट्येवहि स्फट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फटयतु स्फटयताम् स्फटयन्तु
मध्यमस्फटय स्फटयतम् स्फटयत
उत्तमस्फटयानि स्फटयाव स्फटयाम


आत्मनेपदेएकद्विबहु
प्रथमस्फटयताम् स्फटयेताम् स्फटयन्ताम्
मध्यमस्फटयस्व स्फटयेथाम् स्फटयध्वम्
उत्तमस्फटयै स्फटयावहै स्फटयामहै


कर्मणिएकद्विबहु
प्रथमस्फट्यताम् स्फट्येताम् स्फट्यन्ताम्
मध्यमस्फट्यस्व स्फट्येथाम् स्फट्यध्वम्
उत्तमस्फट्यै स्फट्यावहै स्फट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फटयिष्यति स्फटयिष्यतः स्फटयिष्यन्ति
मध्यमस्फटयिष्यसि स्फटयिष्यथः स्फटयिष्यथ
उत्तमस्फटयिष्यामि स्फटयिष्यावः स्फटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फटयिष्यते स्फटयिष्येते स्फटयिष्यन्ते
मध्यमस्फटयिष्यसे स्फटयिष्येथे स्फटयिष्यध्वे
उत्तमस्फटयिष्ये स्फटयिष्यावहे स्फटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फटयिता स्फटयितारौ स्फटयितारः
मध्यमस्फटयितासि स्फटयितास्थः स्फटयितास्थ
उत्तमस्फटयितास्मि स्फटयितास्वः स्फटयितास्मः

कृदन्त

क्त
स्फटित m. n. स्फटिता f.

क्तवतु
स्फटितवत् m. n. स्फटितवती f.

शतृ
स्फटयत् m. n. स्फटयन्ती f.

शानच्
स्फटयमान m. n. स्फटयमाना f.

शानच् कर्मणि
स्फट्यमान m. n. स्फट्यमाना f.

लुडादेश पर
स्फटयिष्यत् m. n. स्फटयिष्यन्ती f.

लुडादेश आत्म
स्फटयिष्यमाण m. n. स्फटयिष्यमाणा f.

तव्य
स्फटयितव्य m. n. स्फटयितव्या f.

यत्
स्फट्य m. n. स्फट्या f.

अनीयर्
स्फटनीय m. n. स्फटनीया f.

अव्यय

तुमुन्
स्फटयितुम्

क्त्वा
स्फटयित्वा

ल्यप्
॰स्फटय्य

लिट्
स्फटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria