Declension table of ?sphaṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphaṭayiṣyamāṇaḥ sphaṭayiṣyamāṇau sphaṭayiṣyamāṇāḥ
Vocativesphaṭayiṣyamāṇa sphaṭayiṣyamāṇau sphaṭayiṣyamāṇāḥ
Accusativesphaṭayiṣyamāṇam sphaṭayiṣyamāṇau sphaṭayiṣyamāṇān
Instrumentalsphaṭayiṣyamāṇena sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇaiḥ sphaṭayiṣyamāṇebhiḥ
Dativesphaṭayiṣyamāṇāya sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇebhyaḥ
Ablativesphaṭayiṣyamāṇāt sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇebhyaḥ
Genitivesphaṭayiṣyamāṇasya sphaṭayiṣyamāṇayoḥ sphaṭayiṣyamāṇānām
Locativesphaṭayiṣyamāṇe sphaṭayiṣyamāṇayoḥ sphaṭayiṣyamāṇeṣu

Compound sphaṭayiṣyamāṇa -

Adverb -sphaṭayiṣyamāṇam -sphaṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria