Declension table of ?sphaṭayitavya

Deva

NeuterSingularDualPlural
Nominativesphaṭayitavyam sphaṭayitavye sphaṭayitavyāni
Vocativesphaṭayitavya sphaṭayitavye sphaṭayitavyāni
Accusativesphaṭayitavyam sphaṭayitavye sphaṭayitavyāni
Instrumentalsphaṭayitavyena sphaṭayitavyābhyām sphaṭayitavyaiḥ
Dativesphaṭayitavyāya sphaṭayitavyābhyām sphaṭayitavyebhyaḥ
Ablativesphaṭayitavyāt sphaṭayitavyābhyām sphaṭayitavyebhyaḥ
Genitivesphaṭayitavyasya sphaṭayitavyayoḥ sphaṭayitavyānām
Locativesphaṭayitavye sphaṭayitavyayoḥ sphaṭayitavyeṣu

Compound sphaṭayitavya -

Adverb -sphaṭayitavyam -sphaṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria