Declension table of ?sphaṭayamāna

Deva

MasculineSingularDualPlural
Nominativesphaṭayamānaḥ sphaṭayamānau sphaṭayamānāḥ
Vocativesphaṭayamāna sphaṭayamānau sphaṭayamānāḥ
Accusativesphaṭayamānam sphaṭayamānau sphaṭayamānān
Instrumentalsphaṭayamānena sphaṭayamānābhyām sphaṭayamānaiḥ sphaṭayamānebhiḥ
Dativesphaṭayamānāya sphaṭayamānābhyām sphaṭayamānebhyaḥ
Ablativesphaṭayamānāt sphaṭayamānābhyām sphaṭayamānebhyaḥ
Genitivesphaṭayamānasya sphaṭayamānayoḥ sphaṭayamānānām
Locativesphaṭayamāne sphaṭayamānayoḥ sphaṭayamāneṣu

Compound sphaṭayamāna -

Adverb -sphaṭayamānam -sphaṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria