Declension table of ?sphaṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphaṭayiṣyamāṇam sphaṭayiṣyamāṇe sphaṭayiṣyamāṇāni
Vocativesphaṭayiṣyamāṇa sphaṭayiṣyamāṇe sphaṭayiṣyamāṇāni
Accusativesphaṭayiṣyamāṇam sphaṭayiṣyamāṇe sphaṭayiṣyamāṇāni
Instrumentalsphaṭayiṣyamāṇena sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇaiḥ
Dativesphaṭayiṣyamāṇāya sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇebhyaḥ
Ablativesphaṭayiṣyamāṇāt sphaṭayiṣyamāṇābhyām sphaṭayiṣyamāṇebhyaḥ
Genitivesphaṭayiṣyamāṇasya sphaṭayiṣyamāṇayoḥ sphaṭayiṣyamāṇānām
Locativesphaṭayiṣyamāṇe sphaṭayiṣyamāṇayoḥ sphaṭayiṣyamāṇeṣu

Compound sphaṭayiṣyamāṇa -

Adverb -sphaṭayiṣyamāṇam -sphaṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria