Conjugation tables of sṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsarayāmi sarayāvaḥ sarayāmaḥ
Secondsarayasi sarayathaḥ sarayatha
Thirdsarayati sarayataḥ sarayanti


PassiveSingularDualPlural
Firstsreye sreyāvahe sreyāmahe
Secondsreyase sreyethe sreyadhve
Thirdsreyate sreyete sreyante


Imperfect

ActiveSingularDualPlural
Firstasarayam asarayāva asarayāma
Secondasarayaḥ asarayatam asarayata
Thirdasarayat asarayatām asarayan


PassiveSingularDualPlural
Firstasreye asreyāvahi asreyāmahi
Secondasreyathāḥ asreyethām asreyadhvam
Thirdasreyata asreyetām asreyanta


Optative

ActiveSingularDualPlural
Firstsarayeyam sarayeva sarayema
Secondsarayeḥ sarayetam sarayeta
Thirdsarayet sarayetām sarayeyuḥ


PassiveSingularDualPlural
Firstsreyeya sreyevahi sreyemahi
Secondsreyethāḥ sreyeyāthām sreyedhvam
Thirdsreyeta sreyeyātām sreyeran


Imperative

ActiveSingularDualPlural
Firstsarayāṇi sarayāva sarayāma
Secondsaraya sarayatam sarayata
Thirdsarayatu sarayatām sarayantu


PassiveSingularDualPlural
Firstsreyai sreyāvahai sreyāmahai
Secondsreyasva sreyethām sreyadhvam
Thirdsreyatām sreyetām sreyantām


Future

ActiveSingularDualPlural
Firstsarayiṣyāmi sarayiṣyāvaḥ sarayiṣyāmaḥ
Secondsarayiṣyasi sarayiṣyathaḥ sarayiṣyatha
Thirdsarayiṣyati sarayiṣyataḥ sarayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsarayitāsmi sarayitāsvaḥ sarayitāsmaḥ
Secondsarayitāsi sarayitāsthaḥ sarayitāstha
Thirdsarayitā sarayitārau sarayitāraḥ

Participles

Past Passive Participle
srayita m. n. srayitā f.

Past Active Participle
srayitavat m. n. srayitavatī f.

Present Active Participle
sarayat m. n. sarayantī f.

Present Passive Participle
sreyamāṇa m. n. sreyamāṇā f.

Future Active Participle
sarayiṣyat m. n. sarayiṣyantī f.

Future Passive Participle
sarayitavya m. n. sarayitavyā f.

Future Passive Participle
sreya m. n. sreyā f.

Future Passive Participle
srayaṇīya m. n. srayaṇīyā f.

Indeclinable forms

Infinitive
sarayitum

Absolutive
srayayitvā

Absolutive
-sreya

Periphrastic Perfect
sarayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsārayāmi sārayāvaḥ sārayāmaḥ
Secondsārayasi sārayathaḥ sārayatha
Thirdsārayati sārayataḥ sārayanti


MiddleSingularDualPlural
Firstsāraye sārayāvahe sārayāmahe
Secondsārayase sārayethe sārayadhve
Thirdsārayate sārayete sārayante


PassiveSingularDualPlural
Firstsārye sāryāvahe sāryāmahe
Secondsāryase sāryethe sāryadhve
Thirdsāryate sāryete sāryante


Imperfect

ActiveSingularDualPlural
Firstasārayam asārayāva asārayāma
Secondasārayaḥ asārayatam asārayata
Thirdasārayat asārayatām asārayan


MiddleSingularDualPlural
Firstasāraye asārayāvahi asārayāmahi
Secondasārayathāḥ asārayethām asārayadhvam
Thirdasārayata asārayetām asārayanta


PassiveSingularDualPlural
Firstasārye asāryāvahi asāryāmahi
Secondasāryathāḥ asāryethām asāryadhvam
Thirdasāryata asāryetām asāryanta


Optative

ActiveSingularDualPlural
Firstsārayeyam sārayeva sārayema
Secondsārayeḥ sārayetam sārayeta
Thirdsārayet sārayetām sārayeyuḥ


MiddleSingularDualPlural
Firstsārayeya sārayevahi sārayemahi
Secondsārayethāḥ sārayeyāthām sārayedhvam
Thirdsārayeta sārayeyātām sārayeran


PassiveSingularDualPlural
Firstsāryeya sāryevahi sāryemahi
Secondsāryethāḥ sāryeyāthām sāryedhvam
Thirdsāryeta sāryeyātām sāryeran


Imperative

ActiveSingularDualPlural
Firstsārayāṇi sārayāva sārayāma
Secondsāraya sārayatam sārayata
Thirdsārayatu sārayatām sārayantu


MiddleSingularDualPlural
Firstsārayai sārayāvahai sārayāmahai
Secondsārayasva sārayethām sārayadhvam
Thirdsārayatām sārayetām sārayantām


PassiveSingularDualPlural
Firstsāryai sāryāvahai sāryāmahai
Secondsāryasva sāryethām sāryadhvam
Thirdsāryatām sāryetām sāryantām


Future

ActiveSingularDualPlural
Firstsārayiṣyāmi sārayiṣyāvaḥ sārayiṣyāmaḥ
Secondsārayiṣyasi sārayiṣyathaḥ sārayiṣyatha
Thirdsārayiṣyati sārayiṣyataḥ sārayiṣyanti


MiddleSingularDualPlural
Firstsārayiṣye sārayiṣyāvahe sārayiṣyāmahe
Secondsārayiṣyase sārayiṣyethe sārayiṣyadhve
Thirdsārayiṣyate sārayiṣyete sārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsārayitāsmi sārayitāsvaḥ sārayitāsmaḥ
Secondsārayitāsi sārayitāsthaḥ sārayitāstha
Thirdsārayitā sārayitārau sārayitāraḥ

Participles

Past Passive Participle
sārita m. n. sāritā f.

Past Active Participle
sāritavat m. n. sāritavatī f.

Present Active Participle
sārayat m. n. sārayantī f.

Present Middle Participle
sārayamāṇa m. n. sārayamāṇā f.

Present Passive Participle
sāryamāṇa m. n. sāryamāṇā f.

Future Active Participle
sārayiṣyat m. n. sārayiṣyantī f.

Future Middle Participle
sārayiṣyamāṇa m. n. sārayiṣyamāṇā f.

Future Passive Participle
sārya m. n. sāryā f.

Future Passive Participle
sāraṇīya m. n. sāraṇīyā f.

Future Passive Participle
sārayitavya m. n. sārayitavyā f.

Indeclinable forms

Infinitive
sārayitum

Absolutive
sārayitvā

Absolutive
-sārya

Periphrastic Perfect
sārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria