Declension table of ?srayaṇīya

Deva

MasculineSingularDualPlural
Nominativesrayaṇīyaḥ srayaṇīyau srayaṇīyāḥ
Vocativesrayaṇīya srayaṇīyau srayaṇīyāḥ
Accusativesrayaṇīyam srayaṇīyau srayaṇīyān
Instrumentalsrayaṇīyena srayaṇīyābhyām srayaṇīyaiḥ srayaṇīyebhiḥ
Dativesrayaṇīyāya srayaṇīyābhyām srayaṇīyebhyaḥ
Ablativesrayaṇīyāt srayaṇīyābhyām srayaṇīyebhyaḥ
Genitivesrayaṇīyasya srayaṇīyayoḥ srayaṇīyānām
Locativesrayaṇīye srayaṇīyayoḥ srayaṇīyeṣu

Compound srayaṇīya -

Adverb -srayaṇīyam -srayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria