Declension table of ?srayitavat

Deva

NeuterSingularDualPlural
Nominativesrayitavat srayitavantī srayitavatī srayitavanti
Vocativesrayitavat srayitavantī srayitavatī srayitavanti
Accusativesrayitavat srayitavantī srayitavatī srayitavanti
Instrumentalsrayitavatā srayitavadbhyām srayitavadbhiḥ
Dativesrayitavate srayitavadbhyām srayitavadbhyaḥ
Ablativesrayitavataḥ srayitavadbhyām srayitavadbhyaḥ
Genitivesrayitavataḥ srayitavatoḥ srayitavatām
Locativesrayitavati srayitavatoḥ srayitavatsu

Adverb -srayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria