Declension table of ?sarayitavya

Deva

MasculineSingularDualPlural
Nominativesarayitavyaḥ sarayitavyau sarayitavyāḥ
Vocativesarayitavya sarayitavyau sarayitavyāḥ
Accusativesarayitavyam sarayitavyau sarayitavyān
Instrumentalsarayitavyena sarayitavyābhyām sarayitavyaiḥ sarayitavyebhiḥ
Dativesarayitavyāya sarayitavyābhyām sarayitavyebhyaḥ
Ablativesarayitavyāt sarayitavyābhyām sarayitavyebhyaḥ
Genitivesarayitavyasya sarayitavyayoḥ sarayitavyānām
Locativesarayitavye sarayitavyayoḥ sarayitavyeṣu

Compound sarayitavya -

Adverb -sarayitavyam -sarayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria