Declension table of ?sarayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesarayiṣyantī sarayiṣyantyau sarayiṣyantyaḥ
Vocativesarayiṣyanti sarayiṣyantyau sarayiṣyantyaḥ
Accusativesarayiṣyantīm sarayiṣyantyau sarayiṣyantīḥ
Instrumentalsarayiṣyantyā sarayiṣyantībhyām sarayiṣyantībhiḥ
Dativesarayiṣyantyai sarayiṣyantībhyām sarayiṣyantībhyaḥ
Ablativesarayiṣyantyāḥ sarayiṣyantībhyām sarayiṣyantībhyaḥ
Genitivesarayiṣyantyāḥ sarayiṣyantyoḥ sarayiṣyantīnām
Locativesarayiṣyantyām sarayiṣyantyoḥ sarayiṣyantīṣu

Compound sarayiṣyanti - sarayiṣyantī -

Adverb -sarayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria