Declension table of ?srayitavat

Deva

MasculineSingularDualPlural
Nominativesrayitavān srayitavantau srayitavantaḥ
Vocativesrayitavan srayitavantau srayitavantaḥ
Accusativesrayitavantam srayitavantau srayitavataḥ
Instrumentalsrayitavatā srayitavadbhyām srayitavadbhiḥ
Dativesrayitavate srayitavadbhyām srayitavadbhyaḥ
Ablativesrayitavataḥ srayitavadbhyām srayitavadbhyaḥ
Genitivesrayitavataḥ srayitavatoḥ srayitavatām
Locativesrayitavati srayitavatoḥ srayitavatsu

Compound srayitavat -

Adverb -srayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria