तिङन्तावली सृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसरयति सरयतः सरयन्ति
मध्यमसरयसि सरयथः सरयथ
उत्तमसरयामि सरयावः सरयामः


कर्मणिएकद्विबहु
प्रथमस्रेयते स्रेयेते स्रेयन्ते
मध्यमस्रेयसे स्रेयेथे स्रेयध्वे
उत्तमस्रेये स्रेयावहे स्रेयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसरयत् असरयताम् असरयन्
मध्यमअसरयः असरयतम् असरयत
उत्तमअसरयम् असरयाव असरयाम


कर्मणिएकद्विबहु
प्रथमअस्रेयत अस्रेयेताम् अस्रेयन्त
मध्यमअस्रेयथाः अस्रेयेथाम् अस्रेयध्वम्
उत्तमअस्रेये अस्रेयावहि अस्रेयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसरयेत् सरयेताम् सरयेयुः
मध्यमसरयेः सरयेतम् सरयेत
उत्तमसरयेयम् सरयेव सरयेम


कर्मणिएकद्विबहु
प्रथमस्रेयेत स्रेयेयाताम् स्रेयेरन्
मध्यमस्रेयेथाः स्रेयेयाथाम् स्रेयेध्वम्
उत्तमस्रेयेय स्रेयेवहि स्रेयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसरयतु सरयताम् सरयन्तु
मध्यमसरय सरयतम् सरयत
उत्तमसरयाणि सरयाव सरयाम


कर्मणिएकद्विबहु
प्रथमस्रेयताम् स्रेयेताम् स्रेयन्ताम्
मध्यमस्रेयस्व स्रेयेथाम् स्रेयध्वम्
उत्तमस्रेयै स्रेयावहै स्रेयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसरयिष्यति सरयिष्यतः सरयिष्यन्ति
मध्यमसरयिष्यसि सरयिष्यथः सरयिष्यथ
उत्तमसरयिष्यामि सरयिष्यावः सरयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसरयिता सरयितारौ सरयितारः
मध्यमसरयितासि सरयितास्थः सरयितास्थ
उत्तमसरयितास्मि सरयितास्वः सरयितास्मः

कृदन्त

क्त
स्रयित m. n. स्रयिता f.

क्तवतु
स्रयितवत् m. n. स्रयितवती f.

शतृ
सरयत् m. n. सरयन्ती f.

शानच् कर्मणि
स्रेयमाण m. n. स्रेयमाणा f.

लुडादेश पर
सरयिष्यत् m. n. सरयिष्यन्ती f.

तव्य
सरयितव्य m. n. सरयितव्या f.

यत्
स्रेय m. n. स्रेया f.

अनीयर्
स्रयणीय m. n. स्रयणीया f.

अव्यय

तुमुन्
सरयितुम्

क्त्वा
स्रययित्वा

ल्यप्
॰स्रेय

लिट्
सरयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसारयति सारयतः सारयन्ति
मध्यमसारयसि सारयथः सारयथ
उत्तमसारयामि सारयावः सारयामः


आत्मनेपदेएकद्विबहु
प्रथमसारयते सारयेते सारयन्ते
मध्यमसारयसे सारयेथे सारयध्वे
उत्तमसारये सारयावहे सारयामहे


कर्मणिएकद्विबहु
प्रथमसार्यते सार्येते सार्यन्ते
मध्यमसार्यसे सार्येथे सार्यध्वे
उत्तमसार्ये सार्यावहे सार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसारयत् असारयताम् असारयन्
मध्यमअसारयः असारयतम् असारयत
उत्तमअसारयम् असारयाव असारयाम


आत्मनेपदेएकद्विबहु
प्रथमअसारयत असारयेताम् असारयन्त
मध्यमअसारयथाः असारयेथाम् असारयध्वम्
उत्तमअसारये असारयावहि असारयामहि


कर्मणिएकद्विबहु
प्रथमअसार्यत असार्येताम् असार्यन्त
मध्यमअसार्यथाः असार्येथाम् असार्यध्वम्
उत्तमअसार्ये असार्यावहि असार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसारयेत् सारयेताम् सारयेयुः
मध्यमसारयेः सारयेतम् सारयेत
उत्तमसारयेयम् सारयेव सारयेम


आत्मनेपदेएकद्विबहु
प्रथमसारयेत सारयेयाताम् सारयेरन्
मध्यमसारयेथाः सारयेयाथाम् सारयेध्वम्
उत्तमसारयेय सारयेवहि सारयेमहि


कर्मणिएकद्विबहु
प्रथमसार्येत सार्येयाताम् सार्येरन्
मध्यमसार्येथाः सार्येयाथाम् सार्येध्वम्
उत्तमसार्येय सार्येवहि सार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसारयतु सारयताम् सारयन्तु
मध्यमसारय सारयतम् सारयत
उत्तमसारयाणि सारयाव सारयाम


आत्मनेपदेएकद्विबहु
प्रथमसारयताम् सारयेताम् सारयन्ताम्
मध्यमसारयस्व सारयेथाम् सारयध्वम्
उत्तमसारयै सारयावहै सारयामहै


कर्मणिएकद्विबहु
प्रथमसार्यताम् सार्येताम् सार्यन्ताम्
मध्यमसार्यस्व सार्येथाम् सार्यध्वम्
उत्तमसार्यै सार्यावहै सार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसारयिष्यति सारयिष्यतः सारयिष्यन्ति
मध्यमसारयिष्यसि सारयिष्यथः सारयिष्यथ
उत्तमसारयिष्यामि सारयिष्यावः सारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसारयिष्यते सारयिष्येते सारयिष्यन्ते
मध्यमसारयिष्यसे सारयिष्येथे सारयिष्यध्वे
उत्तमसारयिष्ये सारयिष्यावहे सारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसारयिता सारयितारौ सारयितारः
मध्यमसारयितासि सारयितास्थः सारयितास्थ
उत्तमसारयितास्मि सारयितास्वः सारयितास्मः

कृदन्त

क्त
सारित m. n. सारिता f.

क्तवतु
सारितवत् m. n. सारितवती f.

शतृ
सारयत् m. n. सारयन्ती f.

शानच्
सारयमाण m. n. सारयमाणा f.

शानच् कर्मणि
सार्यमाण m. n. सार्यमाणा f.

लुडादेश पर
सारयिष्यत् m. n. सारयिष्यन्ती f.

लुडादेश आत्म
सारयिष्यमाण m. n. सारयिष्यमाणा f.

यत्
सार्य m. n. सार्या f.

अनीयर्
सारणीय m. n. सारणीया f.

तव्य
सारयितव्य m. n. सारयितव्या f.

अव्यय

तुमुन्
सारयितुम्

क्त्वा
सारयित्वा

ल्यप्
॰सार्य

लिट्
सारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria