Declension table of ?srayitavatī

Deva

FeminineSingularDualPlural
Nominativesrayitavatī srayitavatyau srayitavatyaḥ
Vocativesrayitavati srayitavatyau srayitavatyaḥ
Accusativesrayitavatīm srayitavatyau srayitavatīḥ
Instrumentalsrayitavatyā srayitavatībhyām srayitavatībhiḥ
Dativesrayitavatyai srayitavatībhyām srayitavatībhyaḥ
Ablativesrayitavatyāḥ srayitavatībhyām srayitavatībhyaḥ
Genitivesrayitavatyāḥ srayitavatyoḥ srayitavatīnām
Locativesrayitavatyām srayitavatyoḥ srayitavatīṣu

Compound srayitavati - srayitavatī -

Adverb -srayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria