Declension table of ?sarayitavya

Deva

NeuterSingularDualPlural
Nominativesarayitavyam sarayitavye sarayitavyāni
Vocativesarayitavya sarayitavye sarayitavyāni
Accusativesarayitavyam sarayitavye sarayitavyāni
Instrumentalsarayitavyena sarayitavyābhyām sarayitavyaiḥ
Dativesarayitavyāya sarayitavyābhyām sarayitavyebhyaḥ
Ablativesarayitavyāt sarayitavyābhyām sarayitavyebhyaḥ
Genitivesarayitavyasya sarayitavyayoḥ sarayitavyānām
Locativesarayitavye sarayitavyayoḥ sarayitavyeṣu

Compound sarayitavya -

Adverb -sarayitavyam -sarayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria