Conjugation tables of ?pyuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpyuṣyāmi pyuṣyāvaḥ pyuṣyāmaḥ
Secondpyuṣyasi pyuṣyathaḥ pyuṣyatha
Thirdpyuṣyati pyuṣyataḥ pyuṣyanti


MiddleSingularDualPlural
Firstpyuṣye pyuṣyāvahe pyuṣyāmahe
Secondpyuṣyase pyuṣyethe pyuṣyadhve
Thirdpyuṣyate pyuṣyete pyuṣyante


PassiveSingularDualPlural
Firstpyuṣye pyuṣyāvahe pyuṣyāmahe
Secondpyuṣyase pyuṣyethe pyuṣyadhve
Thirdpyuṣyate pyuṣyete pyuṣyante


Imperfect

ActiveSingularDualPlural
Firstapyuṣyam apyuṣyāva apyuṣyāma
Secondapyuṣyaḥ apyuṣyatam apyuṣyata
Thirdapyuṣyat apyuṣyatām apyuṣyan


MiddleSingularDualPlural
Firstapyuṣye apyuṣyāvahi apyuṣyāmahi
Secondapyuṣyathāḥ apyuṣyethām apyuṣyadhvam
Thirdapyuṣyata apyuṣyetām apyuṣyanta


PassiveSingularDualPlural
Firstapyuṣye apyuṣyāvahi apyuṣyāmahi
Secondapyuṣyathāḥ apyuṣyethām apyuṣyadhvam
Thirdapyuṣyata apyuṣyetām apyuṣyanta


Optative

ActiveSingularDualPlural
Firstpyuṣyeyam pyuṣyeva pyuṣyema
Secondpyuṣyeḥ pyuṣyetam pyuṣyeta
Thirdpyuṣyet pyuṣyetām pyuṣyeyuḥ


MiddleSingularDualPlural
Firstpyuṣyeya pyuṣyevahi pyuṣyemahi
Secondpyuṣyethāḥ pyuṣyeyāthām pyuṣyedhvam
Thirdpyuṣyeta pyuṣyeyātām pyuṣyeran


PassiveSingularDualPlural
Firstpyuṣyeya pyuṣyevahi pyuṣyemahi
Secondpyuṣyethāḥ pyuṣyeyāthām pyuṣyedhvam
Thirdpyuṣyeta pyuṣyeyātām pyuṣyeran


Imperative

ActiveSingularDualPlural
Firstpyuṣyāṇi pyuṣyāva pyuṣyāma
Secondpyuṣya pyuṣyatam pyuṣyata
Thirdpyuṣyatu pyuṣyatām pyuṣyantu


MiddleSingularDualPlural
Firstpyuṣyai pyuṣyāvahai pyuṣyāmahai
Secondpyuṣyasva pyuṣyethām pyuṣyadhvam
Thirdpyuṣyatām pyuṣyetām pyuṣyantām


PassiveSingularDualPlural
Firstpyuṣyai pyuṣyāvahai pyuṣyāmahai
Secondpyuṣyasva pyuṣyethām pyuṣyadhvam
Thirdpyuṣyatām pyuṣyetām pyuṣyantām


Future

ActiveSingularDualPlural
Firstpyoṣiṣyāmi pyoṣiṣyāvaḥ pyoṣiṣyāmaḥ
Secondpyoṣiṣyasi pyoṣiṣyathaḥ pyoṣiṣyatha
Thirdpyoṣiṣyati pyoṣiṣyataḥ pyoṣiṣyanti


MiddleSingularDualPlural
Firstpyoṣiṣye pyoṣiṣyāvahe pyoṣiṣyāmahe
Secondpyoṣiṣyase pyoṣiṣyethe pyoṣiṣyadhve
Thirdpyoṣiṣyate pyoṣiṣyete pyoṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyoṣitāsmi pyoṣitāsvaḥ pyoṣitāsmaḥ
Secondpyoṣitāsi pyoṣitāsthaḥ pyoṣitāstha
Thirdpyoṣitā pyoṣitārau pyoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupyoṣa pupyuṣiva pupyuṣima
Secondpupyoṣitha pupyuṣathuḥ pupyuṣa
Thirdpupyoṣa pupyuṣatuḥ pupyuṣuḥ


MiddleSingularDualPlural
Firstpupyuṣe pupyuṣivahe pupyuṣimahe
Secondpupyuṣiṣe pupyuṣāthe pupyuṣidhve
Thirdpupyuṣe pupyuṣāte pupyuṣire


Benedictive

ActiveSingularDualPlural
Firstpyuṣyāsam pyuṣyāsva pyuṣyāsma
Secondpyuṣyāḥ pyuṣyāstam pyuṣyāsta
Thirdpyuṣyāt pyuṣyāstām pyuṣyāsuḥ

Participles

Past Passive Participle
pyuṣṭa m. n. pyuṣṭā f.

Past Active Participle
pyuṣṭavat m. n. pyuṣṭavatī f.

Present Active Participle
pyuṣyat m. n. pyuṣyantī f.

Present Middle Participle
pyuṣyamāṇa m. n. pyuṣyamāṇā f.

Present Passive Participle
pyuṣyamāṇa m. n. pyuṣyamāṇā f.

Future Active Participle
pyoṣiṣyat m. n. pyoṣiṣyantī f.

Future Middle Participle
pyoṣiṣyamāṇa m. n. pyoṣiṣyamāṇā f.

Future Passive Participle
pyoṣitavya m. n. pyoṣitavyā f.

Future Passive Participle
pyoṣya m. n. pyoṣyā f.

Future Passive Participle
pyoṣaṇīya m. n. pyoṣaṇīyā f.

Perfect Active Participle
pupyuṣvas m. n. pupyuṣuṣī f.

Perfect Middle Participle
pupyuṣāṇa m. n. pupyuṣāṇā f.

Indeclinable forms

Infinitive
pyoṣitum

Absolutive
pyuṣṭvā

Absolutive
-pyuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria